संस्कृतवाङ्मये पर्यावरणचिन्तनम्

Pages:324-326
मोनिका (संस्कृत शिक्षिका, कन्या गुरुकुल, पंचगांव, भिवानी, हरियाणा)

वर्तमानसमये पर्यावरणचिन्तनं विश्वसमुदाये स्वकीयां महतीं भूमिकामावहति। यतोहि अद्यत्वे जनाः वैज्ञानिकाः सन्ति। ते कमपि विषयं सम्यक् परिशील्य, सम्परीक्ष्य सर्वतोभावेन हेयोपादेयतां विज्ञायैव स्वीकुर्वन्ति। एदर्थं किन्नाम पर्यावरणमिति चिन्तनीयं वर्तते। पर्यावरणशब्दस्य निष्पत्तिः परि$आ$वृ´्$ल्युट् प्रत्यये कृते सति निष्पद्यते। यदस्मान् परितः आवृणोति, येन वयं परितः आवृतास्तत्पर्यावरणम्। एदत् पर्यावरणं छत्रावत् कार्यं प्रतिपादयति। छत्राभूतं पर्यावरणं मानवशरीरस्यैव न अपितु प्राणिमात्रास्य रक्षां वितनोति। यद्यस्माभिः वर्गीकरणदृष्ट्या विचार्यते तदा पर्यावरणस्य भौतिकप्राकृतिकभेदेन द्विध विभागः कर्तुं शक्यते। भौतिकपर्यावरणं पृथिव्यपतेजोवाय्वाकाश – नामध्ेयेषु प´चमहाभूतेषु विभक्तम्। प´चमहाभूतानां निर्माणं तदीयभूतानां 1/8 अष्टमांशयोजनेन भवति। उक्त´च –

Description

Pages:324-326
मोनिका (संस्कृत शिक्षिका, कन्या गुरुकुल, पंचगांव, भिवानी, हरियाणा)